Sanskrit tools

Sanskrit declension


Declension of श्रोतृ śrotṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative श्रोता śrotā
श्रोतारौ śrotārau
श्रोतारः śrotāraḥ
Vocative श्रोतः śrotaḥ
श्रोतारौ śrotārau
श्रोतारः śrotāraḥ
Accusative श्रोतारम् śrotāram
श्रोतारौ śrotārau
श्रोतॄन् śrotṝn
Instrumental श्रोत्रा śrotrā
श्रोतृभ्याम् śrotṛbhyām
श्रोतृभिः śrotṛbhiḥ
Dative श्रोत्रे śrotre
श्रोतृभ्याम् śrotṛbhyām
श्रोतृभ्यः śrotṛbhyaḥ
Ablative श्रोतुः śrotuḥ
श्रोतृभ्याम् śrotṛbhyām
श्रोतृभ्यः śrotṛbhyaḥ
Genitive श्रोतुः śrotuḥ
श्रोत्रोः śrotroḥ
श्रोतॄणाम् śrotṝṇām
Locative श्रोतरि śrotari
श्रोत्रोः śrotroḥ
श्रोतृषु śrotṛṣu