Sanskrit tools

Sanskrit declension


Declension of श्रोत्र śrotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रम् śrotram
श्रोत्रे śrotre
श्रोत्राणि śrotrāṇi
Vocative श्रोत्र śrotra
श्रोत्रे śrotre
श्रोत्राणि śrotrāṇi
Accusative श्रोत्रम् śrotram
श्रोत्रे śrotre
श्रोत्राणि śrotrāṇi
Instrumental श्रोत्रेण śrotreṇa
श्रोत्राभ्याम् śrotrābhyām
श्रोत्रैः śrotraiḥ
Dative श्रोत्राय śrotrāya
श्रोत्राभ्याम् śrotrābhyām
श्रोत्रेभ्यः śrotrebhyaḥ
Ablative श्रोत्रात् śrotrāt
श्रोत्राभ्याम् śrotrābhyām
श्रोत्रेभ्यः śrotrebhyaḥ
Genitive श्रोत्रस्य śrotrasya
श्रोत्रयोः śrotrayoḥ
श्रोत्राणाम् śrotrāṇām
Locative श्रोत्रे śrotre
श्रोत्रयोः śrotrayoḥ
श्रोत्रेषु śrotreṣu