Sanskrit tools

Sanskrit declension


Declension of श्रोत्रचित् śrotracit, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative श्रोत्रचित् śrotracit
श्रोत्रचिती śrotracitī
श्रोत्रचिन्ति śrotracinti
Vocative श्रोत्रचित् śrotracit
श्रोत्रचिती śrotracitī
श्रोत्रचिन्ति śrotracinti
Accusative श्रोत्रचित् śrotracit
श्रोत्रचिती śrotracitī
श्रोत्रचिन्ति śrotracinti
Instrumental श्रोत्रचिता śrotracitā
श्रोत्रचिद्भ्याम् śrotracidbhyām
श्रोत्रचिद्भिः śrotracidbhiḥ
Dative श्रोत्रचिते śrotracite
श्रोत्रचिद्भ्याम् śrotracidbhyām
श्रोत्रचिद्भ्यः śrotracidbhyaḥ
Ablative श्रोत्रचितः śrotracitaḥ
श्रोत्रचिद्भ्याम् śrotracidbhyām
श्रोत्रचिद्भ्यः śrotracidbhyaḥ
Genitive श्रोत्रचितः śrotracitaḥ
श्रोत्रचितोः śrotracitoḥ
श्रोत्रचिताम् śrotracitām
Locative श्रोत्रचिति śrotraciti
श्रोत्रचितोः śrotracitoḥ
श्रोत्रचित्सु śrotracitsu