Sanskrit tools

Sanskrit declension


Declension of श्रोत्रता śrotratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रता śrotratā
श्रोत्रते śrotrate
श्रोत्रताः śrotratāḥ
Vocative श्रोत्रते śrotrate
श्रोत्रते śrotrate
श्रोत्रताः śrotratāḥ
Accusative श्रोत्रताम् śrotratām
श्रोत्रते śrotrate
श्रोत्रताः śrotratāḥ
Instrumental श्रोत्रतया śrotratayā
श्रोत्रताभ्याम् śrotratābhyām
श्रोत्रताभिः śrotratābhiḥ
Dative श्रोत्रतायै śrotratāyai
श्रोत्रताभ्याम् śrotratābhyām
श्रोत्रताभ्यः śrotratābhyaḥ
Ablative श्रोत्रतायाः śrotratāyāḥ
श्रोत्रताभ्याम् śrotratābhyām
श्रोत्रताभ्यः śrotratābhyaḥ
Genitive श्रोत्रतायाः śrotratāyāḥ
श्रोत्रतयोः śrotratayoḥ
श्रोत्रतानाम् śrotratānām
Locative श्रोत्रतायाम् śrotratāyām
श्रोत्रतयोः śrotratayoḥ
श्रोत्रतासु śrotratāsu