Sanskrit tools

Sanskrit declension


Declension of श्रोत्रदा śrotradā, m.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रदाः śrotradāḥ
श्रोत्रदौ śrotradau
श्रोत्रदाः śrotradāḥ
Vocative श्रोत्रदाः śrotradāḥ
श्रोत्रदौ śrotradau
श्रोत्रदाः śrotradāḥ
Accusative श्रोत्रदाम् śrotradām
श्रोत्रदौ śrotradau
श्रोत्रदः śrotradaḥ
Instrumental श्रोत्रदा śrotradā
श्रोत्रदाभ्याम् śrotradābhyām
श्रोत्रदाभिः śrotradābhiḥ
Dative श्रोत्रदे śrotrade
श्रोत्रदाभ्याम् śrotradābhyām
श्रोत्रदाभ्यः śrotradābhyaḥ
Ablative श्रोत्रदः śrotradaḥ
श्रोत्रदाभ्याम् śrotradābhyām
श्रोत्रदाभ्यः śrotradābhyaḥ
Genitive श्रोत्रदः śrotradaḥ
श्रोत्रदोः śrotradoḥ
श्रोत्रदाम् śrotradām
Locative श्रोत्रदि śrotradi
श्रोत्रदोः śrotradoḥ
श्रोत्रदासु śrotradāsu