Sanskrit tools

Sanskrit declension


Declension of श्रोत्रद śrotrada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रदम् śrotradam
श्रोत्रदे śrotrade
श्रोत्रदानि śrotradāni
Vocative श्रोत्रद śrotrada
श्रोत्रदे śrotrade
श्रोत्रदानि śrotradāni
Accusative श्रोत्रदम् śrotradam
श्रोत्रदे śrotrade
श्रोत्रदानि śrotradāni
Instrumental श्रोत्रदेन śrotradena
श्रोत्रदाभ्याम् śrotradābhyām
श्रोत्रदैः śrotradaiḥ
Dative श्रोत्रदाय śrotradāya
श्रोत्रदाभ्याम् śrotradābhyām
श्रोत्रदेभ्यः śrotradebhyaḥ
Ablative श्रोत्रदात् śrotradāt
श्रोत्रदाभ्याम् śrotradābhyām
श्रोत्रदेभ्यः śrotradebhyaḥ
Genitive श्रोत्रदस्य śrotradasya
श्रोत्रदयोः śrotradayoḥ
श्रोत्रदानाम् śrotradānām
Locative श्रोत्रदे śrotrade
श्रोत्रदयोः śrotradayoḥ
श्रोत्रदेषु śrotradeṣu