Sanskrit tools

Sanskrit declension


Declension of श्रोत्रनेत्रमय śrotranetramaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रनेत्रमयः śrotranetramayaḥ
श्रोत्रनेत्रमयौ śrotranetramayau
श्रोत्रनेत्रमयाः śrotranetramayāḥ
Vocative श्रोत्रनेत्रमय śrotranetramaya
श्रोत्रनेत्रमयौ śrotranetramayau
श्रोत्रनेत्रमयाः śrotranetramayāḥ
Accusative श्रोत्रनेत्रमयम् śrotranetramayam
श्रोत्रनेत्रमयौ śrotranetramayau
श्रोत्रनेत्रमयान् śrotranetramayān
Instrumental श्रोत्रनेत्रमयेण śrotranetramayeṇa
श्रोत्रनेत्रमयाभ्याम् śrotranetramayābhyām
श्रोत्रनेत्रमयैः śrotranetramayaiḥ
Dative श्रोत्रनेत्रमयाय śrotranetramayāya
श्रोत्रनेत्रमयाभ्याम् śrotranetramayābhyām
श्रोत्रनेत्रमयेभ्यः śrotranetramayebhyaḥ
Ablative श्रोत्रनेत्रमयात् śrotranetramayāt
श्रोत्रनेत्रमयाभ्याम् śrotranetramayābhyām
श्रोत्रनेत्रमयेभ्यः śrotranetramayebhyaḥ
Genitive श्रोत्रनेत्रमयस्य śrotranetramayasya
श्रोत्रनेत्रमययोः śrotranetramayayoḥ
श्रोत्रनेत्रमयाणाम् śrotranetramayāṇām
Locative श्रोत्रनेत्रमये śrotranetramaye
श्रोत्रनेत्रमययोः śrotranetramayayoḥ
श्रोत्रनेत्रमयेषु śrotranetramayeṣu