Sanskrit tools

Sanskrit declension


Declension of श्रोत्रपति śrotrapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रपतिः śrotrapatiḥ
श्रोत्रपती śrotrapatī
श्रोत्रपतयः śrotrapatayaḥ
Vocative श्रोत्रपते śrotrapate
श्रोत्रपती śrotrapatī
श्रोत्रपतयः śrotrapatayaḥ
Accusative श्रोत्रपतिम् śrotrapatim
श्रोत्रपती śrotrapatī
श्रोत्रपतीन् śrotrapatīn
Instrumental श्रोत्रपतिना śrotrapatinā
श्रोत्रपतिभ्याम् śrotrapatibhyām
श्रोत्रपतिभिः śrotrapatibhiḥ
Dative श्रोत्रपतये śrotrapataye
श्रोत्रपतिभ्याम् śrotrapatibhyām
श्रोत्रपतिभ्यः śrotrapatibhyaḥ
Ablative श्रोत्रपतेः śrotrapateḥ
श्रोत्रपतिभ्याम् śrotrapatibhyām
श्रोत्रपतिभ्यः śrotrapatibhyaḥ
Genitive श्रोत्रपतेः śrotrapateḥ
श्रोत्रपत्योः śrotrapatyoḥ
श्रोत्रपतीनाम् śrotrapatīnām
Locative श्रोत्रपतौ śrotrapatau
श्रोत्रपत्योः śrotrapatyoḥ
श्रोत्रपतिषु śrotrapatiṣu