Sanskrit tools

Sanskrit declension


Declension of श्रोत्रपदानुगा śrotrapadānugā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रपदानुगा śrotrapadānugā
श्रोत्रपदानुगे śrotrapadānuge
श्रोत्रपदानुगाः śrotrapadānugāḥ
Vocative श्रोत्रपदानुगे śrotrapadānuge
श्रोत्रपदानुगे śrotrapadānuge
श्रोत्रपदानुगाः śrotrapadānugāḥ
Accusative श्रोत्रपदानुगाम् śrotrapadānugām
श्रोत्रपदानुगे śrotrapadānuge
श्रोत्रपदानुगाः śrotrapadānugāḥ
Instrumental श्रोत्रपदानुगया śrotrapadānugayā
श्रोत्रपदानुगाभ्याम् śrotrapadānugābhyām
श्रोत्रपदानुगाभिः śrotrapadānugābhiḥ
Dative श्रोत्रपदानुगायै śrotrapadānugāyai
श्रोत्रपदानुगाभ्याम् śrotrapadānugābhyām
श्रोत्रपदानुगाभ्यः śrotrapadānugābhyaḥ
Ablative श्रोत्रपदानुगायाः śrotrapadānugāyāḥ
श्रोत्रपदानुगाभ्याम् śrotrapadānugābhyām
श्रोत्रपदानुगाभ्यः śrotrapadānugābhyaḥ
Genitive श्रोत्रपदानुगायाः śrotrapadānugāyāḥ
श्रोत्रपदानुगयोः śrotrapadānugayoḥ
श्रोत्रपदानुगानाम् śrotrapadānugānām
Locative श्रोत्रपदानुगायाम् śrotrapadānugāyām
श्रोत्रपदानुगयोः śrotrapadānugayoḥ
श्रोत्रपदानुगासु śrotrapadānugāsu