Sanskrit tools

Sanskrit declension


Declension of श्रोत्रपदानुग śrotrapadānuga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रपदानुगम् śrotrapadānugam
श्रोत्रपदानुगे śrotrapadānuge
श्रोत्रपदानुगानि śrotrapadānugāni
Vocative श्रोत्रपदानुग śrotrapadānuga
श्रोत्रपदानुगे śrotrapadānuge
श्रोत्रपदानुगानि śrotrapadānugāni
Accusative श्रोत्रपदानुगम् śrotrapadānugam
श्रोत्रपदानुगे śrotrapadānuge
श्रोत्रपदानुगानि śrotrapadānugāni
Instrumental श्रोत्रपदानुगेन śrotrapadānugena
श्रोत्रपदानुगाभ्याम् śrotrapadānugābhyām
श्रोत्रपदानुगैः śrotrapadānugaiḥ
Dative श्रोत्रपदानुगाय śrotrapadānugāya
श्रोत्रपदानुगाभ्याम् śrotrapadānugābhyām
श्रोत्रपदानुगेभ्यः śrotrapadānugebhyaḥ
Ablative श्रोत्रपदानुगात् śrotrapadānugāt
श्रोत्रपदानुगाभ्याम् śrotrapadānugābhyām
श्रोत्रपदानुगेभ्यः śrotrapadānugebhyaḥ
Genitive श्रोत्रपदानुगस्य śrotrapadānugasya
श्रोत्रपदानुगयोः śrotrapadānugayoḥ
श्रोत्रपदानुगानाम् śrotrapadānugānām
Locative श्रोत्रपदानुगे śrotrapadānuge
श्रोत्रपदानुगयोः śrotrapadānugayoḥ
श्रोत्रपदानुगेषु śrotrapadānugeṣu