Sanskrit tools

Sanskrit declension


Declension of श्रोत्रप śrotrapa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रपम् śrotrapam
श्रोत्रपे śrotrape
श्रोत्रपाणि śrotrapāṇi
Vocative श्रोत्रप śrotrapa
श्रोत्रपे śrotrape
श्रोत्रपाणि śrotrapāṇi
Accusative श्रोत्रपम् śrotrapam
श्रोत्रपे śrotrape
श्रोत्रपाणि śrotrapāṇi
Instrumental श्रोत्रपेण śrotrapeṇa
श्रोत्रपाभ्याम् śrotrapābhyām
श्रोत्रपैः śrotrapaiḥ
Dative श्रोत्रपाय śrotrapāya
श्रोत्रपाभ्याम् śrotrapābhyām
श्रोत्रपेभ्यः śrotrapebhyaḥ
Ablative श्रोत्रपात् śrotrapāt
श्रोत्रपाभ्याम् śrotrapābhyām
श्रोत्रपेभ्यः śrotrapebhyaḥ
Genitive श्रोत्रपस्य śrotrapasya
श्रोत्रपयोः śrotrapayoḥ
श्रोत्रपाणाम् śrotrapāṇām
Locative श्रोत्रपे śrotrape
श्रोत्रपयोः śrotrapayoḥ
श्रोत्रपेषु śrotrapeṣu