Sanskrit tools

Sanskrit declension


Declension of श्रोत्रपुट śrotrapuṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रपुटः śrotrapuṭaḥ
श्रोत्रपुटौ śrotrapuṭau
श्रोत्रपुटाः śrotrapuṭāḥ
Vocative श्रोत्रपुट śrotrapuṭa
श्रोत्रपुटौ śrotrapuṭau
श्रोत्रपुटाः śrotrapuṭāḥ
Accusative श्रोत्रपुटम् śrotrapuṭam
श्रोत्रपुटौ śrotrapuṭau
श्रोत्रपुटान् śrotrapuṭān
Instrumental श्रोत्रपुटेन śrotrapuṭena
श्रोत्रपुटाभ्याम् śrotrapuṭābhyām
श्रोत्रपुटैः śrotrapuṭaiḥ
Dative श्रोत्रपुटाय śrotrapuṭāya
श्रोत्रपुटाभ्याम् śrotrapuṭābhyām
श्रोत्रपुटेभ्यः śrotrapuṭebhyaḥ
Ablative श्रोत्रपुटात् śrotrapuṭāt
श्रोत्रपुटाभ्याम् śrotrapuṭābhyām
श्रोत्रपुटेभ्यः śrotrapuṭebhyaḥ
Genitive श्रोत्रपुटस्य śrotrapuṭasya
श्रोत्रपुटयोः śrotrapuṭayoḥ
श्रोत्रपुटानाम् śrotrapuṭānām
Locative श्रोत्रपुटे śrotrapuṭe
श्रोत्रपुटयोः śrotrapuṭayoḥ
श्रोत्रपुटेषु śrotrapuṭeṣu