Sanskrit tools

Sanskrit declension


Declension of श्रोत्रपेया śrotrapeyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रपेया śrotrapeyā
श्रोत्रपेये śrotrapeye
श्रोत्रपेयाः śrotrapeyāḥ
Vocative श्रोत्रपेये śrotrapeye
श्रोत्रपेये śrotrapeye
श्रोत्रपेयाः śrotrapeyāḥ
Accusative श्रोत्रपेयाम् śrotrapeyām
श्रोत्रपेये śrotrapeye
श्रोत्रपेयाः śrotrapeyāḥ
Instrumental श्रोत्रपेयया śrotrapeyayā
श्रोत्रपेयाभ्याम् śrotrapeyābhyām
श्रोत्रपेयाभिः śrotrapeyābhiḥ
Dative श्रोत्रपेयायै śrotrapeyāyai
श्रोत्रपेयाभ्याम् śrotrapeyābhyām
श्रोत्रपेयाभ्यः śrotrapeyābhyaḥ
Ablative श्रोत्रपेयायाः śrotrapeyāyāḥ
श्रोत्रपेयाभ्याम् śrotrapeyābhyām
श्रोत्रपेयाभ्यः śrotrapeyābhyaḥ
Genitive श्रोत्रपेयायाः śrotrapeyāyāḥ
श्रोत्रपेययोः śrotrapeyayoḥ
श्रोत्रपेयाणाम् śrotrapeyāṇām
Locative श्रोत्रपेयायाम् śrotrapeyāyām
श्रोत्रपेययोः śrotrapeyayoḥ
श्रोत्रपेयासु śrotrapeyāsu