Sanskrit tools

Sanskrit declension


Declension of श्रोत्रपेय śrotrapeya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रपेयम् śrotrapeyam
श्रोत्रपेये śrotrapeye
श्रोत्रपेयाणि śrotrapeyāṇi
Vocative श्रोत्रपेय śrotrapeya
श्रोत्रपेये śrotrapeye
श्रोत्रपेयाणि śrotrapeyāṇi
Accusative श्रोत्रपेयम् śrotrapeyam
श्रोत्रपेये śrotrapeye
श्रोत्रपेयाणि śrotrapeyāṇi
Instrumental श्रोत्रपेयेण śrotrapeyeṇa
श्रोत्रपेयाभ्याम् śrotrapeyābhyām
श्रोत्रपेयैः śrotrapeyaiḥ
Dative श्रोत्रपेयाय śrotrapeyāya
श्रोत्रपेयाभ्याम् śrotrapeyābhyām
श्रोत्रपेयेभ्यः śrotrapeyebhyaḥ
Ablative श्रोत्रपेयात् śrotrapeyāt
श्रोत्रपेयाभ्याम् śrotrapeyābhyām
श्रोत्रपेयेभ्यः śrotrapeyebhyaḥ
Genitive श्रोत्रपेयस्य śrotrapeyasya
श्रोत्रपेययोः śrotrapeyayoḥ
श्रोत्रपेयाणाम् śrotrapeyāṇām
Locative श्रोत्रपेये śrotrapeye
श्रोत्रपेययोः śrotrapeyayoḥ
श्रोत्रपेयेषु śrotrapeyeṣu