| Singular | Dual | Plural |
Nominative |
श्रोत्रभित्
śrotrabhit
|
श्रोत्रभिदौ
śrotrabhidau
|
श्रोत्रभिदः
śrotrabhidaḥ
|
Vocative |
श्रोत्रभित्
śrotrabhit
|
श्रोत्रभिदौ
śrotrabhidau
|
श्रोत्रभिदः
śrotrabhidaḥ
|
Accusative |
श्रोत्रभिदम्
śrotrabhidam
|
श्रोत्रभिदौ
śrotrabhidau
|
श्रोत्रभिदः
śrotrabhidaḥ
|
Instrumental |
श्रोत्रभिदा
śrotrabhidā
|
श्रोत्रभिद्भ्याम्
śrotrabhidbhyām
|
श्रोत्रभिद्भिः
śrotrabhidbhiḥ
|
Dative |
श्रोत्रभिदे
śrotrabhide
|
श्रोत्रभिद्भ्याम्
śrotrabhidbhyām
|
श्रोत्रभिद्भ्यः
śrotrabhidbhyaḥ
|
Ablative |
श्रोत्रभिदः
śrotrabhidaḥ
|
श्रोत्रभिद्भ्याम्
śrotrabhidbhyām
|
श्रोत्रभिद्भ्यः
śrotrabhidbhyaḥ
|
Genitive |
श्रोत्रभिदः
śrotrabhidaḥ
|
श्रोत्रभिदोः
śrotrabhidoḥ
|
श्रोत्रभिदाम्
śrotrabhidām
|
Locative |
श्रोत्रभिदि
śrotrabhidi
|
श्रोत्रभिदोः
śrotrabhidoḥ
|
श्रोत्रभित्सु
śrotrabhitsu
|