Sanskrit tools

Sanskrit declension


Declension of श्रोत्रभिद् śrotrabhid, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative श्रोत्रभित् śrotrabhit
श्रोत्रभिदी śrotrabhidī
श्रोत्रभिन्दि śrotrabhindi
Vocative श्रोत्रभित् śrotrabhit
श्रोत्रभिदी śrotrabhidī
श्रोत्रभिन्दि śrotrabhindi
Accusative श्रोत्रभित् śrotrabhit
श्रोत्रभिदी śrotrabhidī
श्रोत्रभिन्दि śrotrabhindi
Instrumental श्रोत्रभिदा śrotrabhidā
श्रोत्रभिद्भ्याम् śrotrabhidbhyām
श्रोत्रभिद्भिः śrotrabhidbhiḥ
Dative श्रोत्रभिदे śrotrabhide
श्रोत्रभिद्भ्याम् śrotrabhidbhyām
श्रोत्रभिद्भ्यः śrotrabhidbhyaḥ
Ablative श्रोत्रभिदः śrotrabhidaḥ
श्रोत्रभिद्भ्याम् śrotrabhidbhyām
श्रोत्रभिद्भ्यः śrotrabhidbhyaḥ
Genitive श्रोत्रभिदः śrotrabhidaḥ
श्रोत्रभिदोः śrotrabhidoḥ
श्रोत्रभिदाम् śrotrabhidām
Locative श्रोत्रभिदि śrotrabhidi
श्रोत्रभिदोः śrotrabhidoḥ
श्रोत्रभित्सु śrotrabhitsu