| Singular | Dual | Plural |
Nominative |
श्रोत्रभृत्
śrotrabhṛt
|
श्रोत्रभृती
śrotrabhṛtī
|
श्रोत्रभृन्ति
śrotrabhṛnti
|
Vocative |
श्रोत्रभृत्
śrotrabhṛt
|
श्रोत्रभृती
śrotrabhṛtī
|
श्रोत्रभृन्ति
śrotrabhṛnti
|
Accusative |
श्रोत्रभृत्
śrotrabhṛt
|
श्रोत्रभृती
śrotrabhṛtī
|
श्रोत्रभृन्ति
śrotrabhṛnti
|
Instrumental |
श्रोत्रभृता
śrotrabhṛtā
|
श्रोत्रभृद्भ्याम्
śrotrabhṛdbhyām
|
श्रोत्रभृद्भिः
śrotrabhṛdbhiḥ
|
Dative |
श्रोत्रभृते
śrotrabhṛte
|
श्रोत्रभृद्भ्याम्
śrotrabhṛdbhyām
|
श्रोत्रभृद्भ्यः
śrotrabhṛdbhyaḥ
|
Ablative |
श्रोत्रभृतः
śrotrabhṛtaḥ
|
श्रोत्रभृद्भ्याम्
śrotrabhṛdbhyām
|
श्रोत्रभृद्भ्यः
śrotrabhṛdbhyaḥ
|
Genitive |
श्रोत्रभृतः
śrotrabhṛtaḥ
|
श्रोत्रभृतोः
śrotrabhṛtoḥ
|
श्रोत्रभृताम्
śrotrabhṛtām
|
Locative |
श्रोत्रभृति
śrotrabhṛti
|
श्रोत्रभृतोः
śrotrabhṛtoḥ
|
श्रोत्रभृत्सु
śrotrabhṛtsu
|