Sanskrit tools

Sanskrit declension


Declension of श्रोत्रभृत् śrotrabhṛt, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative श्रोत्रभृत् śrotrabhṛt
श्रोत्रभृती śrotrabhṛtī
श्रोत्रभृन्ति śrotrabhṛnti
Vocative श्रोत्रभृत् śrotrabhṛt
श्रोत्रभृती śrotrabhṛtī
श्रोत्रभृन्ति śrotrabhṛnti
Accusative श्रोत्रभृत् śrotrabhṛt
श्रोत्रभृती śrotrabhṛtī
श्रोत्रभृन्ति śrotrabhṛnti
Instrumental श्रोत्रभृता śrotrabhṛtā
श्रोत्रभृद्भ्याम् śrotrabhṛdbhyām
श्रोत्रभृद्भिः śrotrabhṛdbhiḥ
Dative श्रोत्रभृते śrotrabhṛte
श्रोत्रभृद्भ्याम् śrotrabhṛdbhyām
श्रोत्रभृद्भ्यः śrotrabhṛdbhyaḥ
Ablative श्रोत्रभृतः śrotrabhṛtaḥ
श्रोत्रभृद्भ्याम् śrotrabhṛdbhyām
श्रोत्रभृद्भ्यः śrotrabhṛdbhyaḥ
Genitive श्रोत्रभृतः śrotrabhṛtaḥ
श्रोत्रभृतोः śrotrabhṛtoḥ
श्रोत्रभृताम् śrotrabhṛtām
Locative श्रोत्रभृति śrotrabhṛti
श्रोत्रभृतोः śrotrabhṛtoḥ
श्रोत्रभृत्सु śrotrabhṛtsu