Sanskrit tools

Sanskrit declension


Declension of श्रोत्रमय śrotramaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रमयः śrotramayaḥ
श्रोत्रमयौ śrotramayau
श्रोत्रमयाः śrotramayāḥ
Vocative श्रोत्रमय śrotramaya
श्रोत्रमयौ śrotramayau
श्रोत्रमयाः śrotramayāḥ
Accusative श्रोत्रमयम् śrotramayam
श्रोत्रमयौ śrotramayau
श्रोत्रमयान् śrotramayān
Instrumental श्रोत्रमयेण śrotramayeṇa
श्रोत्रमयाभ्याम् śrotramayābhyām
श्रोत्रमयैः śrotramayaiḥ
Dative श्रोत्रमयाय śrotramayāya
श्रोत्रमयाभ्याम् śrotramayābhyām
श्रोत्रमयेभ्यः śrotramayebhyaḥ
Ablative श्रोत्रमयात् śrotramayāt
श्रोत्रमयाभ्याम् śrotramayābhyām
श्रोत्रमयेभ्यः śrotramayebhyaḥ
Genitive श्रोत्रमयस्य śrotramayasya
श्रोत्रमययोः śrotramayayoḥ
श्रोत्रमयाणाम् śrotramayāṇām
Locative श्रोत्रमये śrotramaye
श्रोत्रमययोः śrotramayayoḥ
श्रोत्रमयेषु śrotramayeṣu