Sanskrit tools

Sanskrit declension


Declension of श्रोत्ररम्या śrotraramyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्ररम्या śrotraramyā
श्रोत्ररम्ये śrotraramye
श्रोत्ररम्याः śrotraramyāḥ
Vocative श्रोत्ररम्ये śrotraramye
श्रोत्ररम्ये śrotraramye
श्रोत्ररम्याः śrotraramyāḥ
Accusative श्रोत्ररम्याम् śrotraramyām
श्रोत्ररम्ये śrotraramye
श्रोत्ररम्याः śrotraramyāḥ
Instrumental श्रोत्ररम्यया śrotraramyayā
श्रोत्ररम्याभ्याम् śrotraramyābhyām
श्रोत्ररम्याभिः śrotraramyābhiḥ
Dative श्रोत्ररम्यायै śrotraramyāyai
श्रोत्ररम्याभ्याम् śrotraramyābhyām
श्रोत्ररम्याभ्यः śrotraramyābhyaḥ
Ablative श्रोत्ररम्यायाः śrotraramyāyāḥ
श्रोत्ररम्याभ्याम् śrotraramyābhyām
श्रोत्ररम्याभ्यः śrotraramyābhyaḥ
Genitive श्रोत्ररम्यायाः śrotraramyāyāḥ
श्रोत्ररम्ययोः śrotraramyayoḥ
श्रोत्ररम्याणाम् śrotraramyāṇām
Locative श्रोत्ररम्यायाम् śrotraramyāyām
श्रोत्ररम्ययोः śrotraramyayoḥ
श्रोत्ररम्यासु śrotraramyāsu