Sanskrit tools

Sanskrit declension


Declension of श्रोत्ररम्य śrotraramya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्ररम्यम् śrotraramyam
श्रोत्ररम्ये śrotraramye
श्रोत्ररम्याणि śrotraramyāṇi
Vocative श्रोत्ररम्य śrotraramya
श्रोत्ररम्ये śrotraramye
श्रोत्ररम्याणि śrotraramyāṇi
Accusative श्रोत्ररम्यम् śrotraramyam
श्रोत्ररम्ये śrotraramye
श्रोत्ररम्याणि śrotraramyāṇi
Instrumental श्रोत्ररम्येण śrotraramyeṇa
श्रोत्ररम्याभ्याम् śrotraramyābhyām
श्रोत्ररम्यैः śrotraramyaiḥ
Dative श्रोत्ररम्याय śrotraramyāya
श्रोत्ररम्याभ्याम् śrotraramyābhyām
श्रोत्ररम्येभ्यः śrotraramyebhyaḥ
Ablative श्रोत्ररम्यात् śrotraramyāt
श्रोत्ररम्याभ्याम् śrotraramyābhyām
श्रोत्ररम्येभ्यः śrotraramyebhyaḥ
Genitive श्रोत्ररम्यस्य śrotraramyasya
श्रोत्ररम्ययोः śrotraramyayoḥ
श्रोत्ररम्याणाम् śrotraramyāṇām
Locative श्रोत्ररम्ये śrotraramye
श्रोत्ररम्ययोः śrotraramyayoḥ
श्रोत्ररम्येषु śrotraramyeṣu