Sanskrit tools

Sanskrit declension


Declension of श्रोत्रवत् śrotravat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रोत्रवान् śrotravān
श्रोत्रवन्तौ śrotravantau
श्रोत्रवन्तः śrotravantaḥ
Vocative श्रोत्रवन् śrotravan
श्रोत्रवन्तौ śrotravantau
श्रोत्रवन्तः śrotravantaḥ
Accusative श्रोत्रवन्तम् śrotravantam
श्रोत्रवन्तौ śrotravantau
श्रोत्रवतः śrotravataḥ
Instrumental श्रोत्रवता śrotravatā
श्रोत्रवद्भ्याम् śrotravadbhyām
श्रोत्रवद्भिः śrotravadbhiḥ
Dative श्रोत्रवते śrotravate
श्रोत्रवद्भ्याम् śrotravadbhyām
श्रोत्रवद्भ्यः śrotravadbhyaḥ
Ablative श्रोत्रवतः śrotravataḥ
श्रोत्रवद्भ्याम् śrotravadbhyām
श्रोत्रवद्भ्यः śrotravadbhyaḥ
Genitive श्रोत्रवतः śrotravataḥ
श्रोत्रवतोः śrotravatoḥ
श्रोत्रवताम् śrotravatām
Locative श्रोत्रवति śrotravati
श्रोत्रवतोः śrotravatoḥ
श्रोत्रवत्सु śrotravatsu