Sanskrit tools

Sanskrit declension


Declension of श्रोत्रवादिन् śrotravādin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रोत्रवादि śrotravādi
श्रोत्रवादिनी śrotravādinī
श्रोत्रवादीनि śrotravādīni
Vocative श्रोत्रवादि śrotravādi
श्रोत्रवादिन् śrotravādin
श्रोत्रवादिनी śrotravādinī
श्रोत्रवादीनि śrotravādīni
Accusative श्रोत्रवादि śrotravādi
श्रोत्रवादिनी śrotravādinī
श्रोत्रवादीनि śrotravādīni
Instrumental श्रोत्रवादिना śrotravādinā
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभिः śrotravādibhiḥ
Dative श्रोत्रवादिने śrotravādine
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभ्यः śrotravādibhyaḥ
Ablative श्रोत्रवादिनः śrotravādinaḥ
श्रोत्रवादिभ्याम् śrotravādibhyām
श्रोत्रवादिभ्यः śrotravādibhyaḥ
Genitive श्रोत्रवादिनः śrotravādinaḥ
श्रोत्रवादिनोः śrotravādinoḥ
श्रोत्रवादिनाम् śrotravādinām
Locative श्रोत्रवादिनि śrotravādini
श्रोत्रवादिनोः śrotravādinoḥ
श्रोत्रवादिषु śrotravādiṣu