Sanskrit tools

Sanskrit declension


Declension of श्रोत्रसुखा śrotrasukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रसुखा śrotrasukhā
श्रोत्रसुखे śrotrasukhe
श्रोत्रसुखाः śrotrasukhāḥ
Vocative श्रोत्रसुखे śrotrasukhe
श्रोत्रसुखे śrotrasukhe
श्रोत्रसुखाः śrotrasukhāḥ
Accusative श्रोत्रसुखाम् śrotrasukhām
श्रोत्रसुखे śrotrasukhe
श्रोत्रसुखाः śrotrasukhāḥ
Instrumental श्रोत्रसुखया śrotrasukhayā
श्रोत्रसुखाभ्याम् śrotrasukhābhyām
श्रोत्रसुखाभिः śrotrasukhābhiḥ
Dative श्रोत्रसुखायै śrotrasukhāyai
श्रोत्रसुखाभ्याम् śrotrasukhābhyām
श्रोत्रसुखाभ्यः śrotrasukhābhyaḥ
Ablative श्रोत्रसुखायाः śrotrasukhāyāḥ
श्रोत्रसुखाभ्याम् śrotrasukhābhyām
श्रोत्रसुखाभ्यः śrotrasukhābhyaḥ
Genitive श्रोत्रसुखायाः śrotrasukhāyāḥ
श्रोत्रसुखयोः śrotrasukhayoḥ
श्रोत्रसुखानाम् śrotrasukhānām
Locative श्रोत्रसुखायाम् śrotrasukhāyām
श्रोत्रसुखयोः śrotrasukhayoḥ
श्रोत्रसुखासु śrotrasukhāsu