Sanskrit tools

Sanskrit declension


Declension of श्रोत्रस्पर्शिन् śrotrasparśin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रोत्रस्पर्शी śrotrasparśī
श्रोत्रस्पर्शिनौ śrotrasparśinau
श्रोत्रस्पर्शिनः śrotrasparśinaḥ
Vocative श्रोत्रस्पर्शिन् śrotrasparśin
श्रोत्रस्पर्शिनौ śrotrasparśinau
श्रोत्रस्पर्शिनः śrotrasparśinaḥ
Accusative श्रोत्रस्पर्शिनम् śrotrasparśinam
श्रोत्रस्पर्शिनौ śrotrasparśinau
श्रोत्रस्पर्शिनः śrotrasparśinaḥ
Instrumental श्रोत्रस्पर्शिना śrotrasparśinā
श्रोत्रस्पर्शिभ्याम् śrotrasparśibhyām
श्रोत्रस्पर्शिभिः śrotrasparśibhiḥ
Dative श्रोत्रस्पर्शिने śrotrasparśine
श्रोत्रस्पर्शिभ्याम् śrotrasparśibhyām
श्रोत्रस्पर्शिभ्यः śrotrasparśibhyaḥ
Ablative श्रोत्रस्पर्शिनः śrotrasparśinaḥ
श्रोत्रस्पर्शिभ्याम् śrotrasparśibhyām
श्रोत्रस्पर्शिभ्यः śrotrasparśibhyaḥ
Genitive श्रोत्रस्पर्शिनः śrotrasparśinaḥ
श्रोत्रस्पर्शिनोः śrotrasparśinoḥ
श्रोत्रस्पर्शिनाम् śrotrasparśinām
Locative श्रोत्रस्पर्शिनि śrotrasparśini
श्रोत्रस्पर्शिनोः śrotrasparśinoḥ
श्रोत्रस्पर्शिषु śrotrasparśiṣu