Sanskrit tools

Sanskrit declension


Declension of श्रोत्रस्विन् śrotrasvin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रोत्रस्वि śrotrasvi
श्रोत्रस्विनी śrotrasvinī
श्रोत्रस्वीनि śrotrasvīni
Vocative श्रोत्रस्वि śrotrasvi
श्रोत्रस्विन् śrotrasvin
श्रोत्रस्विनी śrotrasvinī
श्रोत्रस्वीनि śrotrasvīni
Accusative श्रोत्रस्वि śrotrasvi
श्रोत्रस्विनी śrotrasvinī
श्रोत्रस्वीनि śrotrasvīni
Instrumental श्रोत्रस्विना śrotrasvinā
श्रोत्रस्विभ्याम् śrotrasvibhyām
श्रोत्रस्विभिः śrotrasvibhiḥ
Dative श्रोत्रस्विने śrotrasvine
श्रोत्रस्विभ्याम् śrotrasvibhyām
श्रोत्रस्विभ्यः śrotrasvibhyaḥ
Ablative श्रोत्रस्विनः śrotrasvinaḥ
श्रोत्रस्विभ्याम् śrotrasvibhyām
श्रोत्रस्विभ्यः śrotrasvibhyaḥ
Genitive श्रोत्रस्विनः śrotrasvinaḥ
श्रोत्रस्विनोः śrotrasvinoḥ
श्रोत्रस्विनाम् śrotrasvinām
Locative श्रोत्रस्विनि śrotrasvini
श्रोत्रस्विनोः śrotrasvinoḥ
श्रोत्रस्विषु śrotrasviṣu