Sanskrit tools

Sanskrit declension


Declension of श्रोत्रहारिन् śrotrahārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रोत्रहारि śrotrahāri
श्रोत्रहारिणी śrotrahāriṇī
श्रोत्रहारीणि śrotrahārīṇi
Vocative श्रोत्रहारि śrotrahāri
श्रोत्रहारिन् śrotrahārin
श्रोत्रहारिणी śrotrahāriṇī
श्रोत्रहारीणि śrotrahārīṇi
Accusative श्रोत्रहारि śrotrahāri
श्रोत्रहारिणी śrotrahāriṇī
श्रोत्रहारीणि śrotrahārīṇi
Instrumental श्रोत्रहारिणा śrotrahāriṇā
श्रोत्रहारिभ्याम् śrotrahāribhyām
श्रोत्रहारिभिः śrotrahāribhiḥ
Dative श्रोत्रहारिणे śrotrahāriṇe
श्रोत्रहारिभ्याम् śrotrahāribhyām
श्रोत्रहारिभ्यः śrotrahāribhyaḥ
Ablative श्रोत्रहारिणः śrotrahāriṇaḥ
श्रोत्रहारिभ्याम् śrotrahāribhyām
श्रोत्रहारिभ्यः śrotrahāribhyaḥ
Genitive श्रोत्रहारिणः śrotrahāriṇaḥ
श्रोत्रहारिणोः śrotrahāriṇoḥ
श्रोत्रहारिणम् śrotrahāriṇam
Locative श्रोत्रहारिणि śrotrahāriṇi
श्रोत्रहारिणोः śrotrahāriṇoḥ
श्रोत्रहारिषु śrotrahāriṣu