| Singular | Dual | Plural |
Nominative |
श्रोत्रहीनः
śrotrahīnaḥ
|
श्रोत्रहीनौ
śrotrahīnau
|
श्रोत्रहीनाः
śrotrahīnāḥ
|
Vocative |
श्रोत्रहीन
śrotrahīna
|
श्रोत्रहीनौ
śrotrahīnau
|
श्रोत्रहीनाः
śrotrahīnāḥ
|
Accusative |
श्रोत्रहीनम्
śrotrahīnam
|
श्रोत्रहीनौ
śrotrahīnau
|
श्रोत्रहीनान्
śrotrahīnān
|
Instrumental |
श्रोत्रहीनेन
śrotrahīnena
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनैः
śrotrahīnaiḥ
|
Dative |
श्रोत्रहीनाय
śrotrahīnāya
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनेभ्यः
śrotrahīnebhyaḥ
|
Ablative |
श्रोत्रहीनात्
śrotrahīnāt
|
श्रोत्रहीनाभ्याम्
śrotrahīnābhyām
|
श्रोत्रहीनेभ्यः
śrotrahīnebhyaḥ
|
Genitive |
श्रोत्रहीनस्य
śrotrahīnasya
|
श्रोत्रहीनयोः
śrotrahīnayoḥ
|
श्रोत्रहीनानाम्
śrotrahīnānām
|
Locative |
श्रोत्रहीने
śrotrahīne
|
श्रोत्रहीनयोः
śrotrahīnayoḥ
|
श्रोत्रहीनेषु
śrotrahīneṣu
|