Sanskrit tools

Sanskrit declension


Declension of श्रोत्रहीन śrotrahīna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रहीनम् śrotrahīnam
श्रोत्रहीने śrotrahīne
श्रोत्रहीनानि śrotrahīnāni
Vocative श्रोत्रहीन śrotrahīna
श्रोत्रहीने śrotrahīne
श्रोत्रहीनानि śrotrahīnāni
Accusative श्रोत्रहीनम् śrotrahīnam
श्रोत्रहीने śrotrahīne
श्रोत्रहीनानि śrotrahīnāni
Instrumental श्रोत्रहीनेन śrotrahīnena
श्रोत्रहीनाभ्याम् śrotrahīnābhyām
श्रोत्रहीनैः śrotrahīnaiḥ
Dative श्रोत्रहीनाय śrotrahīnāya
श्रोत्रहीनाभ्याम् śrotrahīnābhyām
श्रोत्रहीनेभ्यः śrotrahīnebhyaḥ
Ablative श्रोत्रहीनात् śrotrahīnāt
श्रोत्रहीनाभ्याम् śrotrahīnābhyām
श्रोत्रहीनेभ्यः śrotrahīnebhyaḥ
Genitive श्रोत्रहीनस्य śrotrahīnasya
श्रोत्रहीनयोः śrotrahīnayoḥ
श्रोत्रहीनानाम् śrotrahīnānām
Locative श्रोत्रहीने śrotrahīne
श्रोत्रहीनयोः śrotrahīnayoḥ
श्रोत्रहीनेषु śrotrahīneṣu