Sanskrit tools

Sanskrit declension


Declension of श्रोत्रादि śrotrādi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रादि śrotrādi
श्रोत्रादिनी śrotrādinī
श्रोत्रादीनि śrotrādīni
Vocative श्रोत्रादे śrotrāde
श्रोत्रादि śrotrādi
श्रोत्रादिनी śrotrādinī
श्रोत्रादीनि śrotrādīni
Accusative श्रोत्रादि śrotrādi
श्रोत्रादिनी śrotrādinī
श्रोत्रादीनि śrotrādīni
Instrumental श्रोत्रादिना śrotrādinā
श्रोत्रादिभ्याम् śrotrādibhyām
श्रोत्रादिभिः śrotrādibhiḥ
Dative श्रोत्रादिने śrotrādine
श्रोत्रादिभ्याम् śrotrādibhyām
श्रोत्रादिभ्यः śrotrādibhyaḥ
Ablative श्रोत्रादिनः śrotrādinaḥ
श्रोत्रादिभ्याम् śrotrādibhyām
श्रोत्रादिभ्यः śrotrādibhyaḥ
Genitive श्रोत्रादिनः śrotrādinaḥ
श्रोत्रादिनोः śrotrādinoḥ
श्रोत्रादीनाम् śrotrādīnām
Locative श्रोत्रादिनि śrotrādini
श्रोत्रादिनोः śrotrādinoḥ
श्रोत्रादिषु śrotrādiṣu