Sanskrit tools

Sanskrit declension


Declension of श्रोत्रानुकूल śrotrānukūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रानुकूलम् śrotrānukūlam
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलानि śrotrānukūlāni
Vocative श्रोत्रानुकूल śrotrānukūla
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलानि śrotrānukūlāni
Accusative श्रोत्रानुकूलम् śrotrānukūlam
श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलानि śrotrānukūlāni
Instrumental श्रोत्रानुकूलेन śrotrānukūlena
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलैः śrotrānukūlaiḥ
Dative श्रोत्रानुकूलाय śrotrānukūlāya
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलेभ्यः śrotrānukūlebhyaḥ
Ablative श्रोत्रानुकूलात् śrotrānukūlāt
श्रोत्रानुकूलाभ्याम् śrotrānukūlābhyām
श्रोत्रानुकूलेभ्यः śrotrānukūlebhyaḥ
Genitive श्रोत्रानुकूलस्य śrotrānukūlasya
श्रोत्रानुकूलयोः śrotrānukūlayoḥ
श्रोत्रानुकूलानाम् śrotrānukūlānām
Locative श्रोत्रानुकूले śrotrānukūle
श्रोत्रानुकूलयोः śrotrānukūlayoḥ
श्रोत्रानुकूलेषु śrotrānukūleṣu