Sanskrit tools

Sanskrit declension


Declension of श्रोत्रापेत śrotrāpeta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रापेतम् śrotrāpetam
श्रोत्रापेते śrotrāpete
श्रोत्रापेतानि śrotrāpetāni
Vocative श्रोत्रापेत śrotrāpeta
श्रोत्रापेते śrotrāpete
श्रोत्रापेतानि śrotrāpetāni
Accusative श्रोत्रापेतम् śrotrāpetam
श्रोत्रापेते śrotrāpete
श्रोत्रापेतानि śrotrāpetāni
Instrumental श्रोत्रापेतेन śrotrāpetena
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेतैः śrotrāpetaiḥ
Dative श्रोत्रापेताय śrotrāpetāya
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेतेभ्यः śrotrāpetebhyaḥ
Ablative श्रोत्रापेतात् śrotrāpetāt
श्रोत्रापेताभ्याम् śrotrāpetābhyām
श्रोत्रापेतेभ्यः śrotrāpetebhyaḥ
Genitive श्रोत्रापेतस्य śrotrāpetasya
श्रोत्रापेतयोः śrotrāpetayoḥ
श्रोत्रापेतानाम् śrotrāpetānām
Locative श्रोत्रापेते śrotrāpete
श्रोत्रापेतयोः śrotrāpetayoḥ
श्रोत्रापेतेषु śrotrāpeteṣu