| Singular | Dual | Plural |
Nominative |
श्रोत्राभिरामा
śrotrābhirāmā
|
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामाः
śrotrābhirāmāḥ
|
Vocative |
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामाः
śrotrābhirāmāḥ
|
Accusative |
श्रोत्राभिरामाम्
śrotrābhirāmām
|
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामाः
śrotrābhirāmāḥ
|
Instrumental |
श्रोत्राभिरामया
śrotrābhirāmayā
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामाभिः
śrotrābhirāmābhiḥ
|
Dative |
श्रोत्राभिरामायै
śrotrābhirāmāyai
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामाभ्यः
śrotrābhirāmābhyaḥ
|
Ablative |
श्रोत्राभिरामायाः
śrotrābhirāmāyāḥ
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामाभ्यः
śrotrābhirāmābhyaḥ
|
Genitive |
श्रोत्राभिरामायाः
śrotrābhirāmāyāḥ
|
श्रोत्राभिरामयोः
śrotrābhirāmayoḥ
|
श्रोत्राभिरामाणाम्
śrotrābhirāmāṇām
|
Locative |
श्रोत्राभिरामायाम्
śrotrābhirāmāyām
|
श्रोत्राभिरामयोः
śrotrābhirāmayoḥ
|
श्रोत्राभिरामासु
śrotrābhirāmāsu
|