Sanskrit tools

Sanskrit declension


Declension of श्रोत्राभिरामा śrotrābhirāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्राभिरामा śrotrābhirāmā
श्रोत्राभिरामे śrotrābhirāme
श्रोत्राभिरामाः śrotrābhirāmāḥ
Vocative श्रोत्राभिरामे śrotrābhirāme
श्रोत्राभिरामे śrotrābhirāme
श्रोत्राभिरामाः śrotrābhirāmāḥ
Accusative श्रोत्राभिरामाम् śrotrābhirāmām
श्रोत्राभिरामे śrotrābhirāme
श्रोत्राभिरामाः śrotrābhirāmāḥ
Instrumental श्रोत्राभिरामया śrotrābhirāmayā
श्रोत्राभिरामाभ्याम् śrotrābhirāmābhyām
श्रोत्राभिरामाभिः śrotrābhirāmābhiḥ
Dative श्रोत्राभिरामायै śrotrābhirāmāyai
श्रोत्राभिरामाभ्याम् śrotrābhirāmābhyām
श्रोत्राभिरामाभ्यः śrotrābhirāmābhyaḥ
Ablative श्रोत्राभिरामायाः śrotrābhirāmāyāḥ
श्रोत्राभिरामाभ्याम् śrotrābhirāmābhyām
श्रोत्राभिरामाभ्यः śrotrābhirāmābhyaḥ
Genitive श्रोत्राभिरामायाः śrotrābhirāmāyāḥ
श्रोत्राभिरामयोः śrotrābhirāmayoḥ
श्रोत्राभिरामाणाम् śrotrābhirāmāṇām
Locative श्रोत्राभिरामायाम् śrotrābhirāmāyām
श्रोत्राभिरामयोः śrotrābhirāmayoḥ
श्रोत्राभिरामासु śrotrābhirāmāsu