| Singular | Dual | Plural |
Nominative |
श्रोत्राभिरामम्
śrotrābhirāmam
|
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामाणि
śrotrābhirāmāṇi
|
Vocative |
श्रोत्राभिराम
śrotrābhirāma
|
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामाणि
śrotrābhirāmāṇi
|
Accusative |
श्रोत्राभिरामम्
śrotrābhirāmam
|
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामाणि
śrotrābhirāmāṇi
|
Instrumental |
श्रोत्राभिरामेण
śrotrābhirāmeṇa
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामैः
śrotrābhirāmaiḥ
|
Dative |
श्रोत्राभिरामाय
śrotrābhirāmāya
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामेभ्यः
śrotrābhirāmebhyaḥ
|
Ablative |
श्रोत्राभिरामात्
śrotrābhirāmāt
|
श्रोत्राभिरामाभ्याम्
śrotrābhirāmābhyām
|
श्रोत्राभिरामेभ्यः
śrotrābhirāmebhyaḥ
|
Genitive |
श्रोत्राभिरामस्य
śrotrābhirāmasya
|
श्रोत्राभिरामयोः
śrotrābhirāmayoḥ
|
श्रोत्राभिरामाणाम्
śrotrābhirāmāṇām
|
Locative |
श्रोत्राभिरामे
śrotrābhirāme
|
श्रोत्राभिरामयोः
śrotrābhirāmayoḥ
|
श्रोत्राभिरामेषु
śrotrābhirāmeṣu
|