Sanskrit tools

Sanskrit declension


Declension of श्रोत्राशयसुखा śrotrāśayasukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्राशयसुखा śrotrāśayasukhā
श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखाः śrotrāśayasukhāḥ
Vocative श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखाः śrotrāśayasukhāḥ
Accusative श्रोत्राशयसुखाम् śrotrāśayasukhām
श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखाः śrotrāśayasukhāḥ
Instrumental श्रोत्राशयसुखया śrotrāśayasukhayā
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखाभिः śrotrāśayasukhābhiḥ
Dative श्रोत्राशयसुखायै śrotrāśayasukhāyai
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखाभ्यः śrotrāśayasukhābhyaḥ
Ablative श्रोत्राशयसुखायाः śrotrāśayasukhāyāḥ
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखाभ्यः śrotrāśayasukhābhyaḥ
Genitive श्रोत्राशयसुखायाः śrotrāśayasukhāyāḥ
श्रोत्राशयसुखयोः śrotrāśayasukhayoḥ
श्रोत्राशयसुखानाम् śrotrāśayasukhānām
Locative श्रोत्राशयसुखायाम् śrotrāśayasukhāyām
श्रोत्राशयसुखयोः śrotrāśayasukhayoḥ
श्रोत्राशयसुखासु śrotrāśayasukhāsu