Sanskrit tools

Sanskrit declension


Declension of श्रोत्राशयसुख śrotrāśayasukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्राशयसुखम् śrotrāśayasukham
श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखानि śrotrāśayasukhāni
Vocative श्रोत्राशयसुख śrotrāśayasukha
श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखानि śrotrāśayasukhāni
Accusative श्रोत्राशयसुखम् śrotrāśayasukham
श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखानि śrotrāśayasukhāni
Instrumental श्रोत्राशयसुखेन śrotrāśayasukhena
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखैः śrotrāśayasukhaiḥ
Dative श्रोत्राशयसुखाय śrotrāśayasukhāya
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखेभ्यः śrotrāśayasukhebhyaḥ
Ablative श्रोत्राशयसुखात् śrotrāśayasukhāt
श्रोत्राशयसुखाभ्याम् śrotrāśayasukhābhyām
श्रोत्राशयसुखेभ्यः śrotrāśayasukhebhyaḥ
Genitive श्रोत्राशयसुखस्य śrotrāśayasukhasya
श्रोत्राशयसुखयोः śrotrāśayasukhayoḥ
श्रोत्राशयसुखानाम् śrotrāśayasukhānām
Locative श्रोत्राशयसुखे śrotrāśayasukhe
श्रोत्राशयसुखयोः śrotrāśayasukhayoḥ
श्रोत्राशयसुखेषु śrotrāśayasukheṣu