Sanskrit tools

Sanskrit declension


Declension of श्रोत्रिया śrotriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रिया śrotriyā
श्रोत्रिये śrotriye
श्रोत्रियाः śrotriyāḥ
Vocative श्रोत्रिये śrotriye
श्रोत्रिये śrotriye
श्रोत्रियाः śrotriyāḥ
Accusative श्रोत्रियाम् śrotriyām
श्रोत्रिये śrotriye
श्रोत्रियाः śrotriyāḥ
Instrumental श्रोत्रियया śrotriyayā
श्रोत्रियाभ्याम् śrotriyābhyām
श्रोत्रियाभिः śrotriyābhiḥ
Dative श्रोत्रियायै śrotriyāyai
श्रोत्रियाभ्याम् śrotriyābhyām
श्रोत्रियाभ्यः śrotriyābhyaḥ
Ablative श्रोत्रियायाः śrotriyāyāḥ
श्रोत्रियाभ्याम् śrotriyābhyām
श्रोत्रियाभ्यः śrotriyābhyaḥ
Genitive श्रोत्रियायाः śrotriyāyāḥ
श्रोत्रिययोः śrotriyayoḥ
श्रोत्रियाणाम् śrotriyāṇām
Locative श्रोत्रियायाम् śrotriyāyām
श्रोत्रिययोः śrotriyayoḥ
श्रोत्रियासु śrotriyāsu