Sanskrit tools

Sanskrit declension


Declension of श्रोत्रिय śrotriya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रियम् śrotriyam
श्रोत्रिये śrotriye
श्रोत्रियाणि śrotriyāṇi
Vocative श्रोत्रिय śrotriya
श्रोत्रिये śrotriye
श्रोत्रियाणि śrotriyāṇi
Accusative श्रोत्रियम् śrotriyam
श्रोत्रिये śrotriye
श्रोत्रियाणि śrotriyāṇi
Instrumental श्रोत्रियेण śrotriyeṇa
श्रोत्रियाभ्याम् śrotriyābhyām
श्रोत्रियैः śrotriyaiḥ
Dative श्रोत्रियाय śrotriyāya
श्रोत्रियाभ्याम् śrotriyābhyām
श्रोत्रियेभ्यः śrotriyebhyaḥ
Ablative श्रोत्रियात् śrotriyāt
श्रोत्रियाभ्याम् śrotriyābhyām
श्रोत्रियेभ्यः śrotriyebhyaḥ
Genitive श्रोत्रियस्य śrotriyasya
श्रोत्रिययोः śrotriyayoḥ
श्रोत्रियाणाम् śrotriyāṇām
Locative श्रोत्रिये śrotriye
श्रोत्रिययोः śrotriyayoḥ
श्रोत्रियेषु śrotriyeṣu