| Singular | Dual | Plural |
Nominative |
श्रोत्रियता
śrotriyatā
|
श्रोत्रियते
śrotriyate
|
श्रोत्रियताः
śrotriyatāḥ
|
Vocative |
श्रोत्रियते
śrotriyate
|
श्रोत्रियते
śrotriyate
|
श्रोत्रियताः
śrotriyatāḥ
|
Accusative |
श्रोत्रियताम्
śrotriyatām
|
श्रोत्रियते
śrotriyate
|
श्रोत्रियताः
śrotriyatāḥ
|
Instrumental |
श्रोत्रियतया
śrotriyatayā
|
श्रोत्रियताभ्याम्
śrotriyatābhyām
|
श्रोत्रियताभिः
śrotriyatābhiḥ
|
Dative |
श्रोत्रियतायै
śrotriyatāyai
|
श्रोत्रियताभ्याम्
śrotriyatābhyām
|
श्रोत्रियताभ्यः
śrotriyatābhyaḥ
|
Ablative |
श्रोत्रियतायाः
śrotriyatāyāḥ
|
श्रोत्रियताभ्याम्
śrotriyatābhyām
|
श्रोत्रियताभ्यः
śrotriyatābhyaḥ
|
Genitive |
श्रोत्रियतायाः
śrotriyatāyāḥ
|
श्रोत्रियतयोः
śrotriyatayoḥ
|
श्रोत्रियतानाम्
śrotriyatānām
|
Locative |
श्रोत्रियतायाम्
śrotriyatāyām
|
श्रोत्रियतयोः
śrotriyatayoḥ
|
श्रोत्रियतासु
śrotriyatāsu
|