Sanskrit tools

Sanskrit declension


Declension of श्रोत्रियता śrotriyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रियता śrotriyatā
श्रोत्रियते śrotriyate
श्रोत्रियताः śrotriyatāḥ
Vocative श्रोत्रियते śrotriyate
श्रोत्रियते śrotriyate
श्रोत्रियताः śrotriyatāḥ
Accusative श्रोत्रियताम् śrotriyatām
श्रोत्रियते śrotriyate
श्रोत्रियताः śrotriyatāḥ
Instrumental श्रोत्रियतया śrotriyatayā
श्रोत्रियताभ्याम् śrotriyatābhyām
श्रोत्रियताभिः śrotriyatābhiḥ
Dative श्रोत्रियतायै śrotriyatāyai
श्रोत्रियताभ्याम् śrotriyatābhyām
श्रोत्रियताभ्यः śrotriyatābhyaḥ
Ablative श्रोत्रियतायाः śrotriyatāyāḥ
श्रोत्रियताभ्याम् śrotriyatābhyām
श्रोत्रियताभ्यः śrotriyatābhyaḥ
Genitive श्रोत्रियतायाः śrotriyatāyāḥ
श्रोत्रियतयोः śrotriyatayoḥ
श्रोत्रियतानाम् śrotriyatānām
Locative श्रोत्रियतायाम् śrotriyatāyām
श्रोत्रियतयोः śrotriyatayoḥ
श्रोत्रियतासु śrotriyatāsu