| Singular | Dual | Plural |
Nominative |
श्रोत्रियत्वम्
śrotriyatvam
|
श्रोत्रियत्वे
śrotriyatve
|
श्रोत्रियत्वानि
śrotriyatvāni
|
Vocative |
श्रोत्रियत्व
śrotriyatva
|
श्रोत्रियत्वे
śrotriyatve
|
श्रोत्रियत्वानि
śrotriyatvāni
|
Accusative |
श्रोत्रियत्वम्
śrotriyatvam
|
श्रोत्रियत्वे
śrotriyatve
|
श्रोत्रियत्वानि
śrotriyatvāni
|
Instrumental |
श्रोत्रियत्वेन
śrotriyatvena
|
श्रोत्रियत्वाभ्याम्
śrotriyatvābhyām
|
श्रोत्रियत्वैः
śrotriyatvaiḥ
|
Dative |
श्रोत्रियत्वाय
śrotriyatvāya
|
श्रोत्रियत्वाभ्याम्
śrotriyatvābhyām
|
श्रोत्रियत्वेभ्यः
śrotriyatvebhyaḥ
|
Ablative |
श्रोत्रियत्वात्
śrotriyatvāt
|
श्रोत्रियत्वाभ्याम्
śrotriyatvābhyām
|
श्रोत्रियत्वेभ्यः
śrotriyatvebhyaḥ
|
Genitive |
श्रोत्रियत्वस्य
śrotriyatvasya
|
श्रोत्रियत्वयोः
śrotriyatvayoḥ
|
श्रोत्रियत्वानाम्
śrotriyatvānām
|
Locative |
श्रोत्रियत्वे
śrotriyatve
|
श्रोत्रियत्वयोः
śrotriyatvayoḥ
|
श्रोत्रियत्वेषु
śrotriyatveṣu
|