Sanskrit tools

Sanskrit declension


Declension of श्रोत्रियस्व śrotriyasva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोत्रियस्वम् śrotriyasvam
श्रोत्रियस्वे śrotriyasve
श्रोत्रियस्वानि śrotriyasvāni
Vocative श्रोत्रियस्व śrotriyasva
श्रोत्रियस्वे śrotriyasve
श्रोत्रियस्वानि śrotriyasvāni
Accusative श्रोत्रियस्वम् śrotriyasvam
श्रोत्रियस्वे śrotriyasve
श्रोत्रियस्वानि śrotriyasvāni
Instrumental श्रोत्रियस्वेन śrotriyasvena
श्रोत्रियस्वाभ्याम् śrotriyasvābhyām
श्रोत्रियस्वैः śrotriyasvaiḥ
Dative श्रोत्रियस्वाय śrotriyasvāya
श्रोत्रियस्वाभ्याम् śrotriyasvābhyām
श्रोत्रियस्वेभ्यः śrotriyasvebhyaḥ
Ablative श्रोत्रियस्वात् śrotriyasvāt
श्रोत्रियस्वाभ्याम् śrotriyasvābhyām
श्रोत्रियस्वेभ्यः śrotriyasvebhyaḥ
Genitive श्रोत्रियस्वस्य śrotriyasvasya
श्रोत्रियस्वयोः śrotriyasvayoḥ
श्रोत्रियस्वानाम् śrotriyasvānām
Locative श्रोत्रियस्वे śrotriyasve
श्रोत्रियस्वयोः śrotriyasvayoḥ
श्रोत्रियस्वेषु śrotriyasveṣu