Sanskrit tools

Sanskrit declension


Declension of श्रोमत śromata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोमतम् śromatam
श्रोमते śromate
श्रोमतानि śromatāni
Vocative श्रोमत śromata
श्रोमते śromate
श्रोमतानि śromatāni
Accusative श्रोमतम् śromatam
श्रोमते śromate
श्रोमतानि śromatāni
Instrumental श्रोमतेन śromatena
श्रोमताभ्याम् śromatābhyām
श्रोमतैः śromataiḥ
Dative श्रोमताय śromatāya
श्रोमताभ्याम् śromatābhyām
श्रोमतेभ्यः śromatebhyaḥ
Ablative श्रोमतात् śromatāt
श्रोमताभ्याम् śromatābhyām
श्रोमतेभ्यः śromatebhyaḥ
Genitive श्रोमतस्य śromatasya
श्रोमतयोः śromatayoḥ
श्रोमतानाम् śromatānām
Locative श्रोमते śromate
श्रोमतयोः śromatayoḥ
श्रोमतेषु śromateṣu