Sanskrit tools

Sanskrit declension


Declension of श्रोषमाण śroṣamāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोषमाणः śroṣamāṇaḥ
श्रोषमाणौ śroṣamāṇau
श्रोषमाणाः śroṣamāṇāḥ
Vocative श्रोषमाण śroṣamāṇa
श्रोषमाणौ śroṣamāṇau
श्रोषमाणाः śroṣamāṇāḥ
Accusative श्रोषमाणम् śroṣamāṇam
श्रोषमाणौ śroṣamāṇau
श्रोषमाणान् śroṣamāṇān
Instrumental श्रोषमाणेन śroṣamāṇena
श्रोषमाणाभ्याम् śroṣamāṇābhyām
श्रोषमाणैः śroṣamāṇaiḥ
Dative श्रोषमाणाय śroṣamāṇāya
श्रोषमाणाभ्याम् śroṣamāṇābhyām
श्रोषमाणेभ्यः śroṣamāṇebhyaḥ
Ablative श्रोषमाणात् śroṣamāṇāt
श्रोषमाणाभ्याम् śroṣamāṇābhyām
श्रोषमाणेभ्यः śroṣamāṇebhyaḥ
Genitive श्रोषमाणस्य śroṣamāṇasya
श्रोषमाणयोः śroṣamāṇayoḥ
श्रोषमाणानाम् śroṣamāṇānām
Locative श्रोषमाणे śroṣamāṇe
श्रोषमाणयोः śroṣamāṇayoḥ
श्रोषमाणेषु śroṣamāṇeṣu