Sanskrit tools

Sanskrit declension


Declension of श्रोषमाणा śroṣamāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रोषमाणा śroṣamāṇā
श्रोषमाणे śroṣamāṇe
श्रोषमाणाः śroṣamāṇāḥ
Vocative श्रोषमाणे śroṣamāṇe
श्रोषमाणे śroṣamāṇe
श्रोषमाणाः śroṣamāṇāḥ
Accusative श्रोषमाणाम् śroṣamāṇām
श्रोषमाणे śroṣamāṇe
श्रोषमाणाः śroṣamāṇāḥ
Instrumental श्रोषमाणया śroṣamāṇayā
श्रोषमाणाभ्याम् śroṣamāṇābhyām
श्रोषमाणाभिः śroṣamāṇābhiḥ
Dative श्रोषमाणायै śroṣamāṇāyai
श्रोषमाणाभ्याम् śroṣamāṇābhyām
श्रोषमाणाभ्यः śroṣamāṇābhyaḥ
Ablative श्रोषमाणायाः śroṣamāṇāyāḥ
श्रोषमाणाभ्याम् śroṣamāṇābhyām
श्रोषमाणाभ्यः śroṣamāṇābhyaḥ
Genitive श्रोषमाणायाः śroṣamāṇāyāḥ
श्रोषमाणयोः śroṣamāṇayoḥ
श्रोषमाणानाम् śroṣamāṇānām
Locative श्रोषमाणायाम् śroṣamāṇāyām
श्रोषमाणयोः śroṣamāṇayoḥ
श्रोषमाणासु śroṣamāṇāsu