Sanskrit tools

Sanskrit declension


Declension of श्रौत śrauta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतः śrautaḥ
श्रौतौ śrautau
श्रौताः śrautāḥ
Vocative श्रौत śrauta
श्रौतौ śrautau
श्रौताः śrautāḥ
Accusative श्रौतम् śrautam
श्रौतौ śrautau
श्रौतान् śrautān
Instrumental श्रौतेन śrautena
श्रौताभ्याम् śrautābhyām
श्रौतैः śrautaiḥ
Dative श्रौताय śrautāya
श्रौताभ्याम् śrautābhyām
श्रौतेभ्यः śrautebhyaḥ
Ablative श्रौतात् śrautāt
श्रौताभ्याम् śrautābhyām
श्रौतेभ्यः śrautebhyaḥ
Genitive श्रौतस्य śrautasya
श्रौतयोः śrautayoḥ
श्रौतानाम् śrautānām
Locative श्रौते śraute
श्रौतयोः śrautayoḥ
श्रौतेषु śrauteṣu