Sanskrit tools

Sanskrit declension


Declension of श्रौता śrautā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौता śrautā
श्रौते śraute
श्रौताः śrautāḥ
Vocative श्रौते śraute
श्रौते śraute
श्रौताः śrautāḥ
Accusative श्रौताम् śrautām
श्रौते śraute
श्रौताः śrautāḥ
Instrumental श्रौतया śrautayā
श्रौताभ्याम् śrautābhyām
श्रौताभिः śrautābhiḥ
Dative श्रौतायै śrautāyai
श्रौताभ्याम् śrautābhyām
श्रौताभ्यः śrautābhyaḥ
Ablative श्रौतायाः śrautāyāḥ
श्रौताभ्याम् śrautābhyām
श्रौताभ्यः śrautābhyaḥ
Genitive श्रौतायाः śrautāyāḥ
श्रौतयोः śrautayoḥ
श्रौतानाम् śrautānām
Locative श्रौतायाम् śrautāyām
श्रौतयोः śrautayoḥ
श्रौतासु śrautāsu