Sanskrit tools

Sanskrit declension


Declension of श्रौतकक्ष śrautakakṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतकक्षम् śrautakakṣam
श्रौतकक्षे śrautakakṣe
श्रौतकक्षाणि śrautakakṣāṇi
Vocative श्रौतकक्ष śrautakakṣa
श्रौतकक्षे śrautakakṣe
श्रौतकक्षाणि śrautakakṣāṇi
Accusative श्रौतकक्षम् śrautakakṣam
श्रौतकक्षे śrautakakṣe
श्रौतकक्षाणि śrautakakṣāṇi
Instrumental श्रौतकक्षेण śrautakakṣeṇa
श्रौतकक्षाभ्याम् śrautakakṣābhyām
श्रौतकक्षैः śrautakakṣaiḥ
Dative श्रौतकक्षाय śrautakakṣāya
श्रौतकक्षाभ्याम् śrautakakṣābhyām
श्रौतकक्षेभ्यः śrautakakṣebhyaḥ
Ablative श्रौतकक्षात् śrautakakṣāt
श्रौतकक्षाभ्याम् śrautakakṣābhyām
श्रौतकक्षेभ्यः śrautakakṣebhyaḥ
Genitive श्रौतकक्षस्य śrautakakṣasya
श्रौतकक्षयोः śrautakakṣayoḥ
श्रौतकक्षाणाम् śrautakakṣāṇām
Locative श्रौतकक्षे śrautakakṣe
श्रौतकक्षयोः śrautakakṣayoḥ
श्रौतकक्षेषु śrautakakṣeṣu