Sanskrit tools

Sanskrit declension


Declension of श्रौतकर्मन् śrautakarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative श्रौतकर्म śrautakarma
श्रौतकर्मणी śrautakarmaṇī
श्रौतकर्माणि śrautakarmāṇi
Vocative श्रौतकर्म śrautakarma
श्रौतकर्मन् śrautakarman
श्रौतकर्मणी śrautakarmaṇī
श्रौतकर्माणि śrautakarmāṇi
Accusative श्रौतकर्म śrautakarma
श्रौतकर्मणी śrautakarmaṇī
श्रौतकर्माणि śrautakarmāṇi
Instrumental श्रौतकर्मणा śrautakarmaṇā
श्रौतकर्मभ्याम् śrautakarmabhyām
श्रौतकर्मभिः śrautakarmabhiḥ
Dative श्रौतकर्मणे śrautakarmaṇe
श्रौतकर्मभ्याम् śrautakarmabhyām
श्रौतकर्मभ्यः śrautakarmabhyaḥ
Ablative श्रौतकर्मणः śrautakarmaṇaḥ
श्रौतकर्मभ्याम् śrautakarmabhyām
श्रौतकर्मभ्यः śrautakarmabhyaḥ
Genitive श्रौतकर्मणः śrautakarmaṇaḥ
श्रौतकर्मणोः śrautakarmaṇoḥ
श्रौतकर्मणाम् śrautakarmaṇām
Locative श्रौतकर्मणि śrautakarmaṇi
श्रौतकर्मणोः śrautakarmaṇoḥ
श्रौतकर्मसु śrautakarmasu