| Singular | Dual | Plural |
Nominative |
श्रौतकर्मप्रायश्चित्तम्
śrautakarmaprāyaścittam
|
श्रौतकर्मप्रायश्चित्ते
śrautakarmaprāyaścitte
|
श्रौतकर्मप्रायश्चित्तानि
śrautakarmaprāyaścittāni
|
Vocative |
श्रौतकर्मप्रायश्चित्त
śrautakarmaprāyaścitta
|
श्रौतकर्मप्रायश्चित्ते
śrautakarmaprāyaścitte
|
श्रौतकर्मप्रायश्चित्तानि
śrautakarmaprāyaścittāni
|
Accusative |
श्रौतकर्मप्रायश्चित्तम्
śrautakarmaprāyaścittam
|
श्रौतकर्मप्रायश्चित्ते
śrautakarmaprāyaścitte
|
श्रौतकर्मप्रायश्चित्तानि
śrautakarmaprāyaścittāni
|
Instrumental |
श्रौतकर्मप्रायश्चित्तेन
śrautakarmaprāyaścittena
|
श्रौतकर्मप्रायश्चित्ताभ्याम्
śrautakarmaprāyaścittābhyām
|
श्रौतकर्मप्रायश्चित्तैः
śrautakarmaprāyaścittaiḥ
|
Dative |
श्रौतकर्मप्रायश्चित्ताय
śrautakarmaprāyaścittāya
|
श्रौतकर्मप्रायश्चित्ताभ्याम्
śrautakarmaprāyaścittābhyām
|
श्रौतकर्मप्रायश्चित्तेभ्यः
śrautakarmaprāyaścittebhyaḥ
|
Ablative |
श्रौतकर्मप्रायश्चित्तात्
śrautakarmaprāyaścittāt
|
श्रौतकर्मप्रायश्चित्ताभ्याम्
śrautakarmaprāyaścittābhyām
|
श्रौतकर्मप्रायश्चित्तेभ्यः
śrautakarmaprāyaścittebhyaḥ
|
Genitive |
श्रौतकर्मप्रायश्चित्तस्य
śrautakarmaprāyaścittasya
|
श्रौतकर्मप्रायश्चित्तयोः
śrautakarmaprāyaścittayoḥ
|
श्रौतकर्मप्रायश्चित्तानाम्
śrautakarmaprāyaścittānām
|
Locative |
श्रौतकर्मप्रायश्चित्ते
śrautakarmaprāyaścitte
|
श्रौतकर्मप्रायश्चित्तयोः
śrautakarmaprāyaścittayoḥ
|
श्रौतकर्मप्रायश्चित्तेषु
śrautakarmaprāyaścitteṣu
|