Sanskrit tools

Sanskrit declension


Declension of श्रौतकर्मप्रायश्चित्त śrautakarmaprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतकर्मप्रायश्चित्तम् śrautakarmaprāyaścittam
श्रौतकर्मप्रायश्चित्ते śrautakarmaprāyaścitte
श्रौतकर्मप्रायश्चित्तानि śrautakarmaprāyaścittāni
Vocative श्रौतकर्मप्रायश्चित्त śrautakarmaprāyaścitta
श्रौतकर्मप्रायश्चित्ते śrautakarmaprāyaścitte
श्रौतकर्मप्रायश्चित्तानि śrautakarmaprāyaścittāni
Accusative श्रौतकर्मप्रायश्चित्तम् śrautakarmaprāyaścittam
श्रौतकर्मप्रायश्चित्ते śrautakarmaprāyaścitte
श्रौतकर्मप्रायश्चित्तानि śrautakarmaprāyaścittāni
Instrumental श्रौतकर्मप्रायश्चित्तेन śrautakarmaprāyaścittena
श्रौतकर्मप्रायश्चित्ताभ्याम् śrautakarmaprāyaścittābhyām
श्रौतकर्मप्रायश्चित्तैः śrautakarmaprāyaścittaiḥ
Dative श्रौतकर्मप्रायश्चित्ताय śrautakarmaprāyaścittāya
श्रौतकर्मप्रायश्चित्ताभ्याम् śrautakarmaprāyaścittābhyām
श्रौतकर्मप्रायश्चित्तेभ्यः śrautakarmaprāyaścittebhyaḥ
Ablative श्रौतकर्मप्रायश्चित्तात् śrautakarmaprāyaścittāt
श्रौतकर्मप्रायश्चित्ताभ्याम् śrautakarmaprāyaścittābhyām
श्रौतकर्मप्रायश्चित्तेभ्यः śrautakarmaprāyaścittebhyaḥ
Genitive श्रौतकर्मप्रायश्चित्तस्य śrautakarmaprāyaścittasya
श्रौतकर्मप्रायश्चित्तयोः śrautakarmaprāyaścittayoḥ
श्रौतकर्मप्रायश्चित्तानाम् śrautakarmaprāyaścittānām
Locative श्रौतकर्मप्रायश्चित्ते śrautakarmaprāyaścitte
श्रौतकर्मप्रायश्चित्तयोः śrautakarmaprāyaścittayoḥ
श्रौतकर्मप्रायश्चित्तेषु śrautakarmaprāyaścitteṣu