Sanskrit tools

Sanskrit declension


Declension of श्रौतप्रयोग śrautaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतप्रयोगः śrautaprayogaḥ
श्रौतप्रयोगौ śrautaprayogau
श्रौतप्रयोगाः śrautaprayogāḥ
Vocative श्रौतप्रयोग śrautaprayoga
श्रौतप्रयोगौ śrautaprayogau
श्रौतप्रयोगाः śrautaprayogāḥ
Accusative श्रौतप्रयोगम् śrautaprayogam
श्रौतप्रयोगौ śrautaprayogau
श्रौतप्रयोगान् śrautaprayogān
Instrumental श्रौतप्रयोगेण śrautaprayogeṇa
श्रौतप्रयोगाभ्याम् śrautaprayogābhyām
श्रौतप्रयोगैः śrautaprayogaiḥ
Dative श्रौतप्रयोगाय śrautaprayogāya
श्रौतप्रयोगाभ्याम् śrautaprayogābhyām
श्रौतप्रयोगेभ्यः śrautaprayogebhyaḥ
Ablative श्रौतप्रयोगात् śrautaprayogāt
श्रौतप्रयोगाभ्याम् śrautaprayogābhyām
श्रौतप्रयोगेभ्यः śrautaprayogebhyaḥ
Genitive श्रौतप्रयोगस्य śrautaprayogasya
श्रौतप्रयोगयोः śrautaprayogayoḥ
श्रौतप्रयोगाणाम् śrautaprayogāṇām
Locative श्रौतप्रयोगे śrautaprayoge
श्रौतप्रयोगयोः śrautaprayogayoḥ
श्रौतप्रयोगेषु śrautaprayogeṣu