Sanskrit tools

Sanskrit declension


Declension of श्रौतप्रवासविधि śrautapravāsavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रौतप्रवासविधिः śrautapravāsavidhiḥ
श्रौतप्रवासविधी śrautapravāsavidhī
श्रौतप्रवासविधयः śrautapravāsavidhayaḥ
Vocative श्रौतप्रवासविधे śrautapravāsavidhe
श्रौतप्रवासविधी śrautapravāsavidhī
श्रौतप्रवासविधयः śrautapravāsavidhayaḥ
Accusative श्रौतप्रवासविधिम् śrautapravāsavidhim
श्रौतप्रवासविधी śrautapravāsavidhī
श्रौतप्रवासविधीन् śrautapravāsavidhīn
Instrumental श्रौतप्रवासविधिना śrautapravāsavidhinā
श्रौतप्रवासविधिभ्याम् śrautapravāsavidhibhyām
श्रौतप्रवासविधिभिः śrautapravāsavidhibhiḥ
Dative श्रौतप्रवासविधये śrautapravāsavidhaye
श्रौतप्रवासविधिभ्याम् śrautapravāsavidhibhyām
श्रौतप्रवासविधिभ्यः śrautapravāsavidhibhyaḥ
Ablative श्रौतप्रवासविधेः śrautapravāsavidheḥ
श्रौतप्रवासविधिभ्याम् śrautapravāsavidhibhyām
श्रौतप्रवासविधिभ्यः śrautapravāsavidhibhyaḥ
Genitive श्रौतप्रवासविधेः śrautapravāsavidheḥ
श्रौतप्रवासविध्योः śrautapravāsavidhyoḥ
श्रौतप्रवासविधीनाम् śrautapravāsavidhīnām
Locative श्रौतप्रवासविधौ śrautapravāsavidhau
श्रौतप्रवासविध्योः śrautapravāsavidhyoḥ
श्रौतप्रवासविधिषु śrautapravāsavidhiṣu