| Singular | Dual | Plural |
Nominative |
श्रौतप्रवासविधिः
śrautapravāsavidhiḥ
|
श्रौतप्रवासविधी
śrautapravāsavidhī
|
श्रौतप्रवासविधयः
śrautapravāsavidhayaḥ
|
Vocative |
श्रौतप्रवासविधे
śrautapravāsavidhe
|
श्रौतप्रवासविधी
śrautapravāsavidhī
|
श्रौतप्रवासविधयः
śrautapravāsavidhayaḥ
|
Accusative |
श्रौतप्रवासविधिम्
śrautapravāsavidhim
|
श्रौतप्रवासविधी
śrautapravāsavidhī
|
श्रौतप्रवासविधीन्
śrautapravāsavidhīn
|
Instrumental |
श्रौतप्रवासविधिना
śrautapravāsavidhinā
|
श्रौतप्रवासविधिभ्याम्
śrautapravāsavidhibhyām
|
श्रौतप्रवासविधिभिः
śrautapravāsavidhibhiḥ
|
Dative |
श्रौतप्रवासविधये
śrautapravāsavidhaye
|
श्रौतप्रवासविधिभ्याम्
śrautapravāsavidhibhyām
|
श्रौतप्रवासविधिभ्यः
śrautapravāsavidhibhyaḥ
|
Ablative |
श्रौतप्रवासविधेः
śrautapravāsavidheḥ
|
श्रौतप्रवासविधिभ्याम्
śrautapravāsavidhibhyām
|
श्रौतप्रवासविधिभ्यः
śrautapravāsavidhibhyaḥ
|
Genitive |
श्रौतप्रवासविधेः
śrautapravāsavidheḥ
|
श्रौतप्रवासविध्योः
śrautapravāsavidhyoḥ
|
श्रौतप्रवासविधीनाम्
śrautapravāsavidhīnām
|
Locative |
श्रौतप्रवासविधौ
śrautapravāsavidhau
|
श्रौतप्रवासविध्योः
śrautapravāsavidhyoḥ
|
श्रौतप्रवासविधिषु
śrautapravāsavidhiṣu
|